Declension table of ?vivarṣaṇa

Deva

NeuterSingularDualPlural
Nominativevivarṣaṇam vivarṣaṇe vivarṣaṇāni
Vocativevivarṣaṇa vivarṣaṇe vivarṣaṇāni
Accusativevivarṣaṇam vivarṣaṇe vivarṣaṇāni
Instrumentalvivarṣaṇena vivarṣaṇābhyām vivarṣaṇaiḥ
Dativevivarṣaṇāya vivarṣaṇābhyām vivarṣaṇebhyaḥ
Ablativevivarṣaṇāt vivarṣaṇābhyām vivarṣaṇebhyaḥ
Genitivevivarṣaṇasya vivarṣaṇayoḥ vivarṣaṇānām
Locativevivarṣaṇe vivarṣaṇayoḥ vivarṣaṇeṣu

Compound vivarṣaṇa -

Adverb -vivarṣaṇam -vivarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria