Declension table of ?vivarṇita

Deva

NeuterSingularDualPlural
Nominativevivarṇitam vivarṇite vivarṇitāni
Vocativevivarṇita vivarṇite vivarṇitāni
Accusativevivarṇitam vivarṇite vivarṇitāni
Instrumentalvivarṇitena vivarṇitābhyām vivarṇitaiḥ
Dativevivarṇitāya vivarṇitābhyām vivarṇitebhyaḥ
Ablativevivarṇitāt vivarṇitābhyām vivarṇitebhyaḥ
Genitivevivarṇitasya vivarṇitayoḥ vivarṇitānām
Locativevivarṇite vivarṇitayoḥ vivarṇiteṣu

Compound vivarṇita -

Adverb -vivarṇitam -vivarṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria