Declension table of ?vivarṇamaṇīkṛta

Deva

MasculineSingularDualPlural
Nominativevivarṇamaṇīkṛtaḥ vivarṇamaṇīkṛtau vivarṇamaṇīkṛtāḥ
Vocativevivarṇamaṇīkṛta vivarṇamaṇīkṛtau vivarṇamaṇīkṛtāḥ
Accusativevivarṇamaṇīkṛtam vivarṇamaṇīkṛtau vivarṇamaṇīkṛtān
Instrumentalvivarṇamaṇīkṛtena vivarṇamaṇīkṛtābhyām vivarṇamaṇīkṛtaiḥ vivarṇamaṇīkṛtebhiḥ
Dativevivarṇamaṇīkṛtāya vivarṇamaṇīkṛtābhyām vivarṇamaṇīkṛtebhyaḥ
Ablativevivarṇamaṇīkṛtāt vivarṇamaṇīkṛtābhyām vivarṇamaṇīkṛtebhyaḥ
Genitivevivarṇamaṇīkṛtasya vivarṇamaṇīkṛtayoḥ vivarṇamaṇīkṛtānām
Locativevivarṇamaṇīkṛte vivarṇamaṇīkṛtayoḥ vivarṇamaṇīkṛteṣu

Compound vivarṇamaṇīkṛta -

Adverb -vivarṇamaṇīkṛtam -vivarṇamaṇīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria