Declension table of ?vivandiṣu

Deva

MasculineSingularDualPlural
Nominativevivandiṣuḥ vivandiṣū vivandiṣavaḥ
Vocativevivandiṣo vivandiṣū vivandiṣavaḥ
Accusativevivandiṣum vivandiṣū vivandiṣūn
Instrumentalvivandiṣuṇā vivandiṣubhyām vivandiṣubhiḥ
Dativevivandiṣave vivandiṣubhyām vivandiṣubhyaḥ
Ablativevivandiṣoḥ vivandiṣubhyām vivandiṣubhyaḥ
Genitivevivandiṣoḥ vivandiṣvoḥ vivandiṣūṇām
Locativevivandiṣau vivandiṣvoḥ vivandiṣuṣu

Compound vivandiṣu -

Adverb -vivandiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria