Declension table of ?vivalita

Deva

NeuterSingularDualPlural
Nominativevivalitam vivalite vivalitāni
Vocativevivalita vivalite vivalitāni
Accusativevivalitam vivalite vivalitāni
Instrumentalvivalitena vivalitābhyām vivalitaiḥ
Dativevivalitāya vivalitābhyām vivalitebhyaḥ
Ablativevivalitāt vivalitābhyām vivalitebhyaḥ
Genitivevivalitasya vivalitayoḥ vivalitānām
Locativevivalite vivalitayoḥ vivaliteṣu

Compound vivalita -

Adverb -vivalitam -vivalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria