Declension table of ?vivaktṛtva

Deva

NeuterSingularDualPlural
Nominativevivaktṛtvam vivaktṛtve vivaktṛtvāni
Vocativevivaktṛtva vivaktṛtve vivaktṛtvāni
Accusativevivaktṛtvam vivaktṛtve vivaktṛtvāni
Instrumentalvivaktṛtvena vivaktṛtvābhyām vivaktṛtvaiḥ
Dativevivaktṛtvāya vivaktṛtvābhyām vivaktṛtvebhyaḥ
Ablativevivaktṛtvāt vivaktṛtvābhyām vivaktṛtvebhyaḥ
Genitivevivaktṛtvasya vivaktṛtvayoḥ vivaktṛtvānām
Locativevivaktṛtve vivaktṛtvayoḥ vivaktṛtveṣu

Compound vivaktṛtva -

Adverb -vivaktṛtvam -vivaktṛtvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria