Declension table of ?vivakṣitatva

Deva

NeuterSingularDualPlural
Nominativevivakṣitatvam vivakṣitatve vivakṣitatvāni
Vocativevivakṣitatva vivakṣitatve vivakṣitatvāni
Accusativevivakṣitatvam vivakṣitatve vivakṣitatvāni
Instrumentalvivakṣitatvena vivakṣitatvābhyām vivakṣitatvaiḥ
Dativevivakṣitatvāya vivakṣitatvābhyām vivakṣitatvebhyaḥ
Ablativevivakṣitatvāt vivakṣitatvābhyām vivakṣitatvebhyaḥ
Genitivevivakṣitatvasya vivakṣitatvayoḥ vivakṣitatvānām
Locativevivakṣitatve vivakṣitatvayoḥ vivakṣitatveṣu

Compound vivakṣitatva -

Adverb -vivakṣitatvam -vivakṣitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria