Declension table of ?vivakṣaṇa

Deva

NeuterSingularDualPlural
Nominativevivakṣaṇam vivakṣaṇe vivakṣaṇāni
Vocativevivakṣaṇa vivakṣaṇe vivakṣaṇāni
Accusativevivakṣaṇam vivakṣaṇe vivakṣaṇāni
Instrumentalvivakṣaṇena vivakṣaṇābhyām vivakṣaṇaiḥ
Dativevivakṣaṇāya vivakṣaṇābhyām vivakṣaṇebhyaḥ
Ablativevivakṣaṇāt vivakṣaṇābhyām vivakṣaṇebhyaḥ
Genitivevivakṣaṇasya vivakṣaṇayoḥ vivakṣaṇānām
Locativevivakṣaṇe vivakṣaṇayoḥ vivakṣaṇeṣu

Compound vivakṣaṇa -

Adverb -vivakṣaṇam -vivakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria