Declension table of ?vivadhika

Deva

NeuterSingularDualPlural
Nominativevivadhikam vivadhike vivadhikāni
Vocativevivadhika vivadhike vivadhikāni
Accusativevivadhikam vivadhike vivadhikāni
Instrumentalvivadhikena vivadhikābhyām vivadhikaiḥ
Dativevivadhikāya vivadhikābhyām vivadhikebhyaḥ
Ablativevivadhikāt vivadhikābhyām vivadhikebhyaḥ
Genitivevivadhikasya vivadhikayoḥ vivadhikānām
Locativevivadhike vivadhikayoḥ vivadhikeṣu

Compound vivadhika -

Adverb -vivadhikam -vivadhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria