Declension table of ?vivāsita

Deva

NeuterSingularDualPlural
Nominativevivāsitam vivāsite vivāsitāni
Vocativevivāsita vivāsite vivāsitāni
Accusativevivāsitam vivāsite vivāsitāni
Instrumentalvivāsitena vivāsitābhyām vivāsitaiḥ
Dativevivāsitāya vivāsitābhyām vivāsitebhyaḥ
Ablativevivāsitāt vivāsitābhyām vivāsitebhyaḥ
Genitivevivāsitasya vivāsitayoḥ vivāsitānām
Locativevivāsite vivāsitayoḥ vivāsiteṣu

Compound vivāsita -

Adverb -vivāsitam -vivāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria