Declension table of ?vivāhya

Deva

MasculineSingularDualPlural
Nominativevivāhyaḥ vivāhyau vivāhyāḥ
Vocativevivāhya vivāhyau vivāhyāḥ
Accusativevivāhyam vivāhyau vivāhyān
Instrumentalvivāhyena vivāhyābhyām vivāhyaiḥ vivāhyebhiḥ
Dativevivāhyāya vivāhyābhyām vivāhyebhyaḥ
Ablativevivāhyāt vivāhyābhyām vivāhyebhyaḥ
Genitivevivāhyasya vivāhyayoḥ vivāhyānām
Locativevivāhye vivāhyayoḥ vivāhyeṣu

Compound vivāhya -

Adverb -vivāhyam -vivāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria