Declension table of ?vivāhecchu

Deva

NeuterSingularDualPlural
Nominativevivāhecchu vivāhecchunī vivāhecchūni
Vocativevivāhecchu vivāhecchunī vivāhecchūni
Accusativevivāhecchu vivāhecchunī vivāhecchūni
Instrumentalvivāhecchunā vivāhecchubhyām vivāhecchubhiḥ
Dativevivāhecchune vivāhecchubhyām vivāhecchubhyaḥ
Ablativevivāhecchunaḥ vivāhecchubhyām vivāhecchubhyaḥ
Genitivevivāhecchunaḥ vivāhecchunoḥ vivāhecchūnām
Locativevivāhecchuni vivāhecchunoḥ vivāhecchuṣu

Compound vivāhecchu -

Adverb -vivāhecchu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria