Declension table of ?vivāhecchu

Deva

MasculineSingularDualPlural
Nominativevivāhecchuḥ vivāhecchū vivāhecchavaḥ
Vocativevivāheccho vivāhecchū vivāhecchavaḥ
Accusativevivāhecchum vivāhecchū vivāhecchūn
Instrumentalvivāhecchunā vivāhecchubhyām vivāhecchubhiḥ
Dativevivāhecchave vivāhecchubhyām vivāhecchubhyaḥ
Ablativevivāhecchoḥ vivāhecchubhyām vivāhecchubhyaḥ
Genitivevivāhecchoḥ vivāhecchvoḥ vivāhecchūnām
Locativevivāhecchau vivāhecchvoḥ vivāhecchuṣu

Compound vivāhecchu -

Adverb -vivāhecchu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria