Declension table of ?vivāharatna

Deva

NeuterSingularDualPlural
Nominativevivāharatnam vivāharatne vivāharatnāni
Vocativevivāharatna vivāharatne vivāharatnāni
Accusativevivāharatnam vivāharatne vivāharatnāni
Instrumentalvivāharatnena vivāharatnābhyām vivāharatnaiḥ
Dativevivāharatnāya vivāharatnābhyām vivāharatnebhyaḥ
Ablativevivāharatnāt vivāharatnābhyām vivāharatnebhyaḥ
Genitivevivāharatnasya vivāharatnayoḥ vivāharatnānām
Locativevivāharatne vivāharatnayoḥ vivāharatneṣu

Compound vivāharatna -

Adverb -vivāharatnam -vivāharatnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria