Declension table of ?vivāhadīkṣāvidhi

Deva

MasculineSingularDualPlural
Nominativevivāhadīkṣāvidhiḥ vivāhadīkṣāvidhī vivāhadīkṣāvidhayaḥ
Vocativevivāhadīkṣāvidhe vivāhadīkṣāvidhī vivāhadīkṣāvidhayaḥ
Accusativevivāhadīkṣāvidhim vivāhadīkṣāvidhī vivāhadīkṣāvidhīn
Instrumentalvivāhadīkṣāvidhinā vivāhadīkṣāvidhibhyām vivāhadīkṣāvidhibhiḥ
Dativevivāhadīkṣāvidhaye vivāhadīkṣāvidhibhyām vivāhadīkṣāvidhibhyaḥ
Ablativevivāhadīkṣāvidheḥ vivāhadīkṣāvidhibhyām vivāhadīkṣāvidhibhyaḥ
Genitivevivāhadīkṣāvidheḥ vivāhadīkṣāvidhyoḥ vivāhadīkṣāvidhīnām
Locativevivāhadīkṣāvidhau vivāhadīkṣāvidhyoḥ vivāhadīkṣāvidhiṣu

Compound vivāhadīkṣāvidhi -

Adverb -vivāhadīkṣāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria