Declension table of ?vivāhārtha

Deva

MasculineSingularDualPlural
Nominativevivāhārthaḥ vivāhārthau vivāhārthāḥ
Vocativevivāhārtha vivāhārthau vivāhārthāḥ
Accusativevivāhārtham vivāhārthau vivāhārthān
Instrumentalvivāhārthena vivāhārthābhyām vivāhārthaiḥ vivāhārthebhiḥ
Dativevivāhārthāya vivāhārthābhyām vivāhārthebhyaḥ
Ablativevivāhārthāt vivāhārthābhyām vivāhārthebhyaḥ
Genitivevivāhārthasya vivāhārthayoḥ vivāhārthānām
Locativevivāhārthe vivāhārthayoḥ vivāhārtheṣu

Compound vivāhārtha -

Adverb -vivāhārtham -vivāhārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria