Declension table of ?vivāhāgni

Deva

MasculineSingularDualPlural
Nominativevivāhāgniḥ vivāhāgnī vivāhāgnayaḥ
Vocativevivāhāgne vivāhāgnī vivāhāgnayaḥ
Accusativevivāhāgnim vivāhāgnī vivāhāgnīn
Instrumentalvivāhāgninā vivāhāgnibhyām vivāhāgnibhiḥ
Dativevivāhāgnaye vivāhāgnibhyām vivāhāgnibhyaḥ
Ablativevivāhāgneḥ vivāhāgnibhyām vivāhāgnibhyaḥ
Genitivevivāhāgneḥ vivāhāgnyoḥ vivāhāgnīnām
Locativevivāhāgnau vivāhāgnyoḥ vivāhāgniṣu

Compound vivāhāgni -

Adverb -vivāhāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria