Declension table of ?vivādapada

Deva

NeuterSingularDualPlural
Nominativevivādapadam vivādapade vivādapadāni
Vocativevivādapada vivādapade vivādapadāni
Accusativevivādapadam vivādapade vivādapadāni
Instrumentalvivādapadena vivādapadābhyām vivādapadaiḥ
Dativevivādapadāya vivādapadābhyām vivādapadebhyaḥ
Ablativevivādapadāt vivādapadābhyām vivādapadebhyaḥ
Genitivevivādapadasya vivādapadayoḥ vivādapadānām
Locativevivādapade vivādapadayoḥ vivādapadeṣu

Compound vivādapada -

Adverb -vivādapadam -vivādapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria