Declension table of ?vivādāspadībhūta

Deva

NeuterSingularDualPlural
Nominativevivādāspadībhūtam vivādāspadībhūte vivādāspadībhūtāni
Vocativevivādāspadībhūta vivādāspadībhūte vivādāspadībhūtāni
Accusativevivādāspadībhūtam vivādāspadībhūte vivādāspadībhūtāni
Instrumentalvivādāspadībhūtena vivādāspadībhūtābhyām vivādāspadībhūtaiḥ
Dativevivādāspadībhūtāya vivādāspadībhūtābhyām vivādāspadībhūtebhyaḥ
Ablativevivādāspadībhūtāt vivādāspadībhūtābhyām vivādāspadībhūtebhyaḥ
Genitivevivādāspadībhūtasya vivādāspadībhūtayoḥ vivādāspadībhūtānām
Locativevivādāspadībhūte vivādāspadībhūtayoḥ vivādāspadībhūteṣu

Compound vivādāspadībhūta -

Adverb -vivādāspadībhūtam -vivādāspadībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria