Declension table of ?vivācasā

Deva

FeminineSingularDualPlural
Nominativevivācasā vivācase vivācasāḥ
Vocativevivācase vivācase vivācasāḥ
Accusativevivācasām vivācase vivācasāḥ
Instrumentalvivācasayā vivācasābhyām vivācasābhiḥ
Dativevivācasāyai vivācasābhyām vivācasābhyaḥ
Ablativevivācasāyāḥ vivācasābhyām vivācasābhyaḥ
Genitivevivācasāyāḥ vivācasayoḥ vivācasānām
Locativevivācasāyām vivācasayoḥ vivācasāsu

Adverb -vivācasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria