Declension table of ?vivācana

Deva

NeuterSingularDualPlural
Nominativevivācanam vivācane vivācanāni
Vocativevivācana vivācane vivācanāni
Accusativevivācanam vivācane vivācanāni
Instrumentalvivācanena vivācanābhyām vivācanaiḥ
Dativevivācanāya vivācanābhyām vivācanebhyaḥ
Ablativevivācanāt vivācanābhyām vivācanebhyaḥ
Genitivevivācanasya vivācanayoḥ vivācanānām
Locativevivācane vivācanayoḥ vivācaneṣu

Compound vivācana -

Adverb -vivācanam -vivācanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria