Declension table of ?vivāc

Deva

MasculineSingularDualPlural
Nominativevivāk vivācau vivācaḥ
Vocativevivāk vivācau vivācaḥ
Accusativevivācam vivācau vivācaḥ
Instrumentalvivācā vivāgbhyām vivāgbhiḥ
Dativevivāce vivāgbhyām vivāgbhyaḥ
Ablativevivācaḥ vivāgbhyām vivāgbhyaḥ
Genitivevivācaḥ vivācoḥ vivācām
Locativevivāci vivācoḥ vivākṣu

Compound vivāk -

Adverb -vivāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria