Declension table of ?vivaṃśa

Deva

MasculineSingularDualPlural
Nominativevivaṃśaḥ vivaṃśau vivaṃśāḥ
Vocativevivaṃśa vivaṃśau vivaṃśāḥ
Accusativevivaṃśam vivaṃśau vivaṃśān
Instrumentalvivaṃśena vivaṃśābhyām vivaṃśaiḥ vivaṃśebhiḥ
Dativevivaṃśāya vivaṃśābhyām vivaṃśebhyaḥ
Ablativevivaṃśāt vivaṃśābhyām vivaṃśebhyaḥ
Genitivevivaṃśasya vivaṃśayoḥ vivaṃśānām
Locativevivaṃśe vivaṃśayoḥ vivaṃśeṣu

Compound vivaṃśa -

Adverb -vivaṃśam -vivaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria