Declension table of ?vivṛha

Deva

MasculineSingularDualPlural
Nominativevivṛhaḥ vivṛhau vivṛhāḥ
Vocativevivṛha vivṛhau vivṛhāḥ
Accusativevivṛham vivṛhau vivṛhān
Instrumentalvivṛheṇa vivṛhābhyām vivṛhaiḥ vivṛhebhiḥ
Dativevivṛhāya vivṛhābhyām vivṛhebhyaḥ
Ablativevivṛhāt vivṛhābhyām vivṛhebhyaḥ
Genitivevivṛhasya vivṛhayoḥ vivṛhāṇām
Locativevivṛhe vivṛhayoḥ vivṛheṣu

Compound vivṛha -

Adverb -vivṛham -vivṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria