Declension table of ?vivṛdhat

Deva

MasculineSingularDualPlural
Nominativevivṛdhan vivṛdhantau vivṛdhantaḥ
Vocativevivṛdhan vivṛdhantau vivṛdhantaḥ
Accusativevivṛdhantam vivṛdhantau vivṛdhataḥ
Instrumentalvivṛdhatā vivṛdhadbhyām vivṛdhadbhiḥ
Dativevivṛdhate vivṛdhadbhyām vivṛdhadbhyaḥ
Ablativevivṛdhataḥ vivṛdhadbhyām vivṛdhadbhyaḥ
Genitivevivṛdhataḥ vivṛdhatoḥ vivṛdhatām
Locativevivṛdhati vivṛdhatoḥ vivṛdhatsu

Compound vivṛdhat -

Adverb -vivṛdhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria