Declension table of ?vivṛddhida

Deva

NeuterSingularDualPlural
Nominativevivṛddhidam vivṛddhide vivṛddhidāni
Vocativevivṛddhida vivṛddhide vivṛddhidāni
Accusativevivṛddhidam vivṛddhide vivṛddhidāni
Instrumentalvivṛddhidena vivṛddhidābhyām vivṛddhidaiḥ
Dativevivṛddhidāya vivṛddhidābhyām vivṛddhidebhyaḥ
Ablativevivṛddhidāt vivṛddhidābhyām vivṛddhidebhyaḥ
Genitivevivṛddhidasya vivṛddhidayoḥ vivṛddhidānām
Locativevivṛddhide vivṛddhidayoḥ vivṛddhideṣu

Compound vivṛddhida -

Adverb -vivṛddhidam -vivṛddhidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria