Declension table of ?vivṛddhamatsara

Deva

MasculineSingularDualPlural
Nominativevivṛddhamatsaraḥ vivṛddhamatsarau vivṛddhamatsarāḥ
Vocativevivṛddhamatsara vivṛddhamatsarau vivṛddhamatsarāḥ
Accusativevivṛddhamatsaram vivṛddhamatsarau vivṛddhamatsarān
Instrumentalvivṛddhamatsareṇa vivṛddhamatsarābhyām vivṛddhamatsaraiḥ vivṛddhamatsarebhiḥ
Dativevivṛddhamatsarāya vivṛddhamatsarābhyām vivṛddhamatsarebhyaḥ
Ablativevivṛddhamatsarāt vivṛddhamatsarābhyām vivṛddhamatsarebhyaḥ
Genitivevivṛddhamatsarasya vivṛddhamatsarayoḥ vivṛddhamatsarāṇām
Locativevivṛddhamatsare vivṛddhamatsarayoḥ vivṛddhamatsareṣu

Compound vivṛddhamatsara -

Adverb -vivṛddhamatsaram -vivṛddhamatsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria