Declension table of ?vituṅgabhāga

Deva

NeuterSingularDualPlural
Nominativevituṅgabhāgam vituṅgabhāge vituṅgabhāgāni
Vocativevituṅgabhāga vituṅgabhāge vituṅgabhāgāni
Accusativevituṅgabhāgam vituṅgabhāge vituṅgabhāgāni
Instrumentalvituṅgabhāgena vituṅgabhāgābhyām vituṅgabhāgaiḥ
Dativevituṅgabhāgāya vituṅgabhāgābhyām vituṅgabhāgebhyaḥ
Ablativevituṅgabhāgāt vituṅgabhāgābhyām vituṅgabhāgebhyaḥ
Genitivevituṅgabhāgasya vituṅgabhāgayoḥ vituṅgabhāgānām
Locativevituṅgabhāge vituṅgabhāgayoḥ vituṅgabhāgeṣu

Compound vituṅgabhāga -

Adverb -vituṅgabhāgam -vituṅgabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria