Declension table of ?vitteśapatana

Deva

NeuterSingularDualPlural
Nominativevitteśapatanam vitteśapatane vitteśapatanāni
Vocativevitteśapatana vitteśapatane vitteśapatanāni
Accusativevitteśapatanam vitteśapatane vitteśapatanāni
Instrumentalvitteśapatanena vitteśapatanābhyām vitteśapatanaiḥ
Dativevitteśapatanāya vitteśapatanābhyām vitteśapatanebhyaḥ
Ablativevitteśapatanāt vitteśapatanābhyām vitteśapatanebhyaḥ
Genitivevitteśapatanasya vitteśapatanayoḥ vitteśapatanānām
Locativevitteśapatane vitteśapatanayoḥ vitteśapataneṣu

Compound vitteśapatana -

Adverb -vitteśapatanam -vitteśapatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria