Declension table of ?vittavardhana

Deva

NeuterSingularDualPlural
Nominativevittavardhanam vittavardhane vittavardhanāni
Vocativevittavardhana vittavardhane vittavardhanāni
Accusativevittavardhanam vittavardhane vittavardhanāni
Instrumentalvittavardhanena vittavardhanābhyām vittavardhanaiḥ
Dativevittavardhanāya vittavardhanābhyām vittavardhanebhyaḥ
Ablativevittavardhanāt vittavardhanābhyām vittavardhanebhyaḥ
Genitivevittavardhanasya vittavardhanayoḥ vittavardhanānām
Locativevittavardhane vittavardhanayoḥ vittavardhaneṣu

Compound vittavardhana -

Adverb -vittavardhanam -vittavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria