Declension table of ?vittaja

Deva

MasculineSingularDualPlural
Nominativevittajaḥ vittajau vittajāḥ
Vocativevittaja vittajau vittajāḥ
Accusativevittajam vittajau vittajān
Instrumentalvittajena vittajābhyām vittajaiḥ vittajebhiḥ
Dativevittajāya vittajābhyām vittajebhyaḥ
Ablativevittajāt vittajābhyām vittajebhyaḥ
Genitivevittajasya vittajayoḥ vittajānām
Locativevittaje vittajayoḥ vittajeṣu

Compound vittaja -

Adverb -vittajam -vittajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria