Declension table of ?vittadhā

Deva

FeminineSingularDualPlural
Nominativevittadhā vittadhe vittadhāḥ
Vocativevittadhe vittadhe vittadhāḥ
Accusativevittadhām vittadhe vittadhāḥ
Instrumentalvittadhayā vittadhābhyām vittadhābhiḥ
Dativevittadhāyai vittadhābhyām vittadhābhyaḥ
Ablativevittadhāyāḥ vittadhābhyām vittadhābhyaḥ
Genitivevittadhāyāḥ vittadhayoḥ vittadhānām
Locativevittadhāyām vittadhayoḥ vittadhāsu

Adverb -vittadham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria