Declension table of ?vittāpti

Deva

FeminineSingularDualPlural
Nominativevittāptiḥ vittāptī vittāptayaḥ
Vocativevittāpte vittāptī vittāptayaḥ
Accusativevittāptim vittāptī vittāptīḥ
Instrumentalvittāptyā vittāptibhyām vittāptibhiḥ
Dativevittāptyai vittāptaye vittāptibhyām vittāptibhyaḥ
Ablativevittāptyāḥ vittāpteḥ vittāptibhyām vittāptibhyaḥ
Genitivevittāptyāḥ vittāpteḥ vittāptyoḥ vittāptīnām
Locativevittāptyām vittāptau vittāptyoḥ vittāptiṣu

Compound vittāpti -

Adverb -vittāpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria