Declension table of ?vitimira

Deva

NeuterSingularDualPlural
Nominativevitimiram vitimire vitimirāṇi
Vocativevitimira vitimire vitimirāṇi
Accusativevitimiram vitimire vitimirāṇi
Instrumentalvitimireṇa vitimirābhyām vitimiraiḥ
Dativevitimirāya vitimirābhyām vitimirebhyaḥ
Ablativevitimirāt vitimirābhyām vitimirebhyaḥ
Genitivevitimirasya vitimirayoḥ vitimirāṇām
Locativevitimire vitimirayoḥ vitimireṣu

Compound vitimira -

Adverb -vitimiram -vitimirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria