Declension table of ?vitānībhūta

Deva

MasculineSingularDualPlural
Nominativevitānībhūtaḥ vitānībhūtau vitānībhūtāḥ
Vocativevitānībhūta vitānībhūtau vitānībhūtāḥ
Accusativevitānībhūtam vitānībhūtau vitānībhūtān
Instrumentalvitānībhūtena vitānībhūtābhyām vitānībhūtaiḥ vitānībhūtebhiḥ
Dativevitānībhūtāya vitānībhūtābhyām vitānībhūtebhyaḥ
Ablativevitānībhūtāt vitānībhūtābhyām vitānībhūtebhyaḥ
Genitivevitānībhūtasya vitānībhūtayoḥ vitānībhūtānām
Locativevitānībhūte vitānībhūtayoḥ vitānībhūteṣu

Compound vitānībhūta -

Adverb -vitānībhūtam -vitānībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria