Declension table of ?visvara

Deva

NeuterSingularDualPlural
Nominativevisvaram visvare visvarāṇi
Vocativevisvara visvare visvarāṇi
Accusativevisvaram visvare visvarāṇi
Instrumentalvisvareṇa visvarābhyām visvaraiḥ
Dativevisvarāya visvarābhyām visvarebhyaḥ
Ablativevisvarāt visvarābhyām visvarebhyaḥ
Genitivevisvarasya visvarayoḥ visvarāṇām
Locativevisvare visvarayoḥ visvareṣu

Compound visvara -

Adverb -visvaram -visvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria