Declension table of ?visūta

Deva

NeuterSingularDualPlural
Nominativevisūtam visūte visūtāni
Vocativevisūta visūte visūtāni
Accusativevisūtam visūte visūtāni
Instrumentalvisūtena visūtābhyām visūtaiḥ
Dativevisūtāya visūtābhyām visūtebhyaḥ
Ablativevisūtāt visūtābhyām visūtebhyaḥ
Genitivevisūtasya visūtayoḥ visūtānām
Locativevisūte visūtayoḥ visūteṣu

Compound visūta -

Adverb -visūtam -visūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria