Declension table of ?visūritā

Deva

FeminineSingularDualPlural
Nominativevisūritā visūrite visūritāḥ
Vocativevisūrite visūrite visūritāḥ
Accusativevisūritām visūrite visūritāḥ
Instrumentalvisūritayā visūritābhyām visūritābhiḥ
Dativevisūritāyai visūritābhyām visūritābhyaḥ
Ablativevisūritāyāḥ visūritābhyām visūritābhyaḥ
Genitivevisūritāyāḥ visūritayoḥ visūritānām
Locativevisūritāyām visūritayoḥ visūritāsu

Adverb -visūritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria