Declension table of ?visuta

Deva

MasculineSingularDualPlural
Nominativevisutaḥ visutau visutāḥ
Vocativevisuta visutau visutāḥ
Accusativevisutam visutau visutān
Instrumentalvisutena visutābhyām visutaiḥ visutebhiḥ
Dativevisutāya visutābhyām visutebhyaḥ
Ablativevisutāt visutābhyām visutebhyaḥ
Genitivevisutasya visutayoḥ visutānām
Locativevisute visutayoḥ visuteṣu

Compound visuta -

Adverb -visutam -visutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria