Declension table of ?visukalpa

Deva

MasculineSingularDualPlural
Nominativevisukalpaḥ visukalpau visukalpāḥ
Vocativevisukalpa visukalpau visukalpāḥ
Accusativevisukalpam visukalpau visukalpān
Instrumentalvisukalpena visukalpābhyām visukalpaiḥ visukalpebhiḥ
Dativevisukalpāya visukalpābhyām visukalpebhyaḥ
Ablativevisukalpāt visukalpābhyām visukalpebhyaḥ
Genitivevisukalpasya visukalpayoḥ visukalpānām
Locativevisukalpe visukalpayoḥ visukalpeṣu

Compound visukalpa -

Adverb -visukalpam -visukalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria