Declension table of ?vistīrṇavatī

Deva

FeminineSingularDualPlural
Nominativevistīrṇavatī vistīrṇavatyau vistīrṇavatyaḥ
Vocativevistīrṇavati vistīrṇavatyau vistīrṇavatyaḥ
Accusativevistīrṇavatīm vistīrṇavatyau vistīrṇavatīḥ
Instrumentalvistīrṇavatyā vistīrṇavatībhyām vistīrṇavatībhiḥ
Dativevistīrṇavatyai vistīrṇavatībhyām vistīrṇavatībhyaḥ
Ablativevistīrṇavatyāḥ vistīrṇavatībhyām vistīrṇavatībhyaḥ
Genitivevistīrṇavatyāḥ vistīrṇavatyoḥ vistīrṇavatīnām
Locativevistīrṇavatyām vistīrṇavatyoḥ vistīrṇavatīṣu

Compound vistīrṇavati - vistīrṇavatī -

Adverb -vistīrṇavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria