Declension table of ?vistīrṇatva

Deva

NeuterSingularDualPlural
Nominativevistīrṇatvam vistīrṇatve vistīrṇatvāni
Vocativevistīrṇatva vistīrṇatve vistīrṇatvāni
Accusativevistīrṇatvam vistīrṇatve vistīrṇatvāni
Instrumentalvistīrṇatvena vistīrṇatvābhyām vistīrṇatvaiḥ
Dativevistīrṇatvāya vistīrṇatvābhyām vistīrṇatvebhyaḥ
Ablativevistīrṇatvāt vistīrṇatvābhyām vistīrṇatvebhyaḥ
Genitivevistīrṇatvasya vistīrṇatvayoḥ vistīrṇatvānām
Locativevistīrṇatve vistīrṇatvayoḥ vistīrṇatveṣu

Compound vistīrṇatva -

Adverb -vistīrṇatvam -vistīrṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria