Declension table of ?vistīrṇakarṇa

Deva

NeuterSingularDualPlural
Nominativevistīrṇakarṇam vistīrṇakarṇe vistīrṇakarṇāni
Vocativevistīrṇakarṇa vistīrṇakarṇe vistīrṇakarṇāni
Accusativevistīrṇakarṇam vistīrṇakarṇe vistīrṇakarṇāni
Instrumentalvistīrṇakarṇena vistīrṇakarṇābhyām vistīrṇakarṇaiḥ
Dativevistīrṇakarṇāya vistīrṇakarṇābhyām vistīrṇakarṇebhyaḥ
Ablativevistīrṇakarṇāt vistīrṇakarṇābhyām vistīrṇakarṇebhyaḥ
Genitivevistīrṇakarṇasya vistīrṇakarṇayoḥ vistīrṇakarṇānām
Locativevistīrṇakarṇe vistīrṇakarṇayoḥ vistīrṇakarṇeṣu

Compound vistīrṇakarṇa -

Adverb -vistīrṇakarṇam -vistīrṇakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria