Declension table of ?vistīrṇabheda

Deva

MasculineSingularDualPlural
Nominativevistīrṇabhedaḥ vistīrṇabhedau vistīrṇabhedāḥ
Vocativevistīrṇabheda vistīrṇabhedau vistīrṇabhedāḥ
Accusativevistīrṇabhedam vistīrṇabhedau vistīrṇabhedān
Instrumentalvistīrṇabhedena vistīrṇabhedābhyām vistīrṇabhedaiḥ vistīrṇabhedebhiḥ
Dativevistīrṇabhedāya vistīrṇabhedābhyām vistīrṇabhedebhyaḥ
Ablativevistīrṇabhedāt vistīrṇabhedābhyām vistīrṇabhedebhyaḥ
Genitivevistīrṇabhedasya vistīrṇabhedayoḥ vistīrṇabhedānām
Locativevistīrṇabhede vistīrṇabhedayoḥ vistīrṇabhedeṣu

Compound vistīrṇabheda -

Adverb -vistīrṇabhedam -vistīrṇabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria