Declension table of ?vistaraṇīya

Deva

NeuterSingularDualPlural
Nominativevistaraṇīyam vistaraṇīye vistaraṇīyāni
Vocativevistaraṇīya vistaraṇīye vistaraṇīyāni
Accusativevistaraṇīyam vistaraṇīye vistaraṇīyāni
Instrumentalvistaraṇīyena vistaraṇīyābhyām vistaraṇīyaiḥ
Dativevistaraṇīyāya vistaraṇīyābhyām vistaraṇīyebhyaḥ
Ablativevistaraṇīyāt vistaraṇīyābhyām vistaraṇīyebhyaḥ
Genitivevistaraṇīyasya vistaraṇīyayoḥ vistaraṇīyānām
Locativevistaraṇīye vistaraṇīyayoḥ vistaraṇīyeṣu

Compound vistaraṇīya -

Adverb -vistaraṇīyam -vistaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria