Declension table of ?visravanmiśra

Deva

NeuterSingularDualPlural
Nominativevisravanmiśram visravanmiśre visravanmiśrāṇi
Vocativevisravanmiśra visravanmiśre visravanmiśrāṇi
Accusativevisravanmiśram visravanmiśre visravanmiśrāṇi
Instrumentalvisravanmiśreṇa visravanmiśrābhyām visravanmiśraiḥ
Dativevisravanmiśrāya visravanmiśrābhyām visravanmiśrebhyaḥ
Ablativevisravanmiśrāt visravanmiśrābhyām visravanmiśrebhyaḥ
Genitivevisravanmiśrasya visravanmiśrayoḥ visravanmiśrāṇām
Locativevisravanmiśre visravanmiśrayoḥ visravanmiśreṣu

Compound visravanmiśra -

Adverb -visravanmiśram -visravanmiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria