Declension table of ?visrava

Deva

MasculineSingularDualPlural
Nominativevisravaḥ visravau visravāḥ
Vocativevisrava visravau visravāḥ
Accusativevisravam visravau visravān
Instrumentalvisraveṇa visravābhyām visravaiḥ visravebhiḥ
Dativevisravāya visravābhyām visravebhyaḥ
Ablativevisravāt visravābhyām visravebhyaḥ
Genitivevisravasya visravayoḥ visravāṇām
Locativevisrave visravayoḥ visraveṣu

Compound visrava -

Adverb -visravam -visravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria