Declension table of ?visrastavasanā

Deva

FeminineSingularDualPlural
Nominativevisrastavasanā visrastavasane visrastavasanāḥ
Vocativevisrastavasane visrastavasane visrastavasanāḥ
Accusativevisrastavasanām visrastavasane visrastavasanāḥ
Instrumentalvisrastavasanayā visrastavasanābhyām visrastavasanābhiḥ
Dativevisrastavasanāyai visrastavasanābhyām visrastavasanābhyaḥ
Ablativevisrastavasanāyāḥ visrastavasanābhyām visrastavasanābhyaḥ
Genitivevisrastavasanāyāḥ visrastavasanayoḥ visrastavasanānām
Locativevisrastavasanāyām visrastavasanayoḥ visrastavasanāsu

Adverb -visrastavasanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria