Declension table of ?visrastakusumasraj

Deva

NeuterSingularDualPlural
Nominativevisrastakusumasrak visrastakusumasrajī visrastakusumasrañji
Vocativevisrastakusumasrak visrastakusumasrajī visrastakusumasrañji
Accusativevisrastakusumasrak visrastakusumasrajī visrastakusumasrañji
Instrumentalvisrastakusumasrajā visrastakusumasragbhyām visrastakusumasragbhiḥ
Dativevisrastakusumasraje visrastakusumasragbhyām visrastakusumasragbhyaḥ
Ablativevisrastakusumasrajaḥ visrastakusumasragbhyām visrastakusumasragbhyaḥ
Genitivevisrastakusumasrajaḥ visrastakusumasrajoḥ visrastakusumasrajām
Locativevisrastakusumasraji visrastakusumasrajoḥ visrastakusumasrakṣu

Compound visrastakusumasrak -

Adverb -visrastakusumasrak

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria