Declension table of ?visrastabandhana

Deva

MasculineSingularDualPlural
Nominativevisrastabandhanaḥ visrastabandhanau visrastabandhanāḥ
Vocativevisrastabandhana visrastabandhanau visrastabandhanāḥ
Accusativevisrastabandhanam visrastabandhanau visrastabandhanān
Instrumentalvisrastabandhanena visrastabandhanābhyām visrastabandhanaiḥ visrastabandhanebhiḥ
Dativevisrastabandhanāya visrastabandhanābhyām visrastabandhanebhyaḥ
Ablativevisrastabandhanāt visrastabandhanābhyām visrastabandhanebhyaḥ
Genitivevisrastabandhanasya visrastabandhanayoḥ visrastabandhanānām
Locativevisrastabandhane visrastabandhanayoḥ visrastabandhaneṣu

Compound visrastabandhana -

Adverb -visrastabandhanam -visrastabandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria